Dictionaries | References

अहेतुः

   
Script: Devanagari

अहेतुः     

noun  साहित्यशास्त्रे अलङ्कारविशेषः।   Ex. कारणस्य विद्यमानत्वे अपि यत्र कार्यस्य अभावः वर्तते तत्र अहेतुः भवति।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kokअहेतू
oriଅହେତୁ
panਅਹੇਤੂ

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP