एकः दैत्यः।
Ex. इन्द्रदमनः बाणासुरस्य पुत्रः आसीत्।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
benইন্দ্রদমন
kasاِندرٕدمن
kokइंद्रदमन
malഇന്ദ്ര ദമനാസുരന്
marइंद्रदमन
oriଇନ୍ଦ୍ରଦମନ
panਇੰਦਰਦਮਨ
tamஇந்திரமன்
urdاندردمن
किञ्चन पर्व यत् नदीनां अधिकप्रवाहस्य सूचकम् अस्ति ।
Ex. इन्द्रदमनं तदा आचरन्ति यदा नद्याः स्तरः पिप्पलवृक्षस्य कस्यचन निश्चितशाकपर्यन्तम् आयाति ।
ONTOLOGY:
सामाजिक कार्य (Social) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
gujઇંદ્રદમન
kasاِنٛدرٕدَمَن
urdاِندردَمن