Dictionaries | References

करमर्दः

   
Script: Devanagari

करमर्दः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कण्टकयुक्तः वृक्षः यस्य फलानि लघूनि तथाअम्लानि सन्ति।   Ex. मातुः करमर्दस्य व्यञ्जनं निर्माति।
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kanಗೂಸ್ ಬೇರಿ
oriକଣ୍ଟେଇ କୋଳି
urdکروندا , ککروندا , سرخ اورسفید رنگ کاایک ترش پھل
 noun  कण्टकयुक्तः वृक्षः यस्य फलानि लघुनि तथाअम्लानि सन्ति।   Ex. तेन करमर्दः उन्मूलितः।
ONTOLOGY:
झाड़ी (Shrub)वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP