Dictionaries | References

खन्नानगरम्

   
Script: Devanagari

खन्नानगरम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  भारतस्य पञ्जाबराज्यस्य लुधियानामण्डले वर्तमानं नगरम् ।   Ex. खन्नानगरे एशियामहाद्वीपस्य धान्यस्य बृहत्तमः आपणः वर्तते ।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
hinखन्ना
kanಖನ್ನಾ
kokखन्ना
marखन्ना

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP