गुजराथप्रदेशस्य प्रतीच्यां वर्तमानः खम्भाताखातस्य तटे वर्तमानः प्रदेशः।
Ex. महेश पटेल महोदयः खम्भातस्य निवासी अस्ति।
ONTOLOGY:
भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benখাম্বাত
gujખંભાત
hinखंभात
kasخنٛبات
kokखंभात
marखंभात
oriଖମ୍ଭାତ
urdکھمبات