Dictionaries | References

चयः

   
Script: Devanagari

चयः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  वस्त्रादीनां स्तरः।   Ex. तेन वस्त्राणां चयः सम्पुटे स्थापितः।
HYPONYMY:
ONTOLOGY:
प्रक्रिया (Process)संज्ञा (Noun)
 noun  मृदादीनाम् किञ्चित् उन्नतः भूभागः।   Ex. चये स्थित्वा सा माम् आह्वयति।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
   see : सङ्ग्रहः, राशिः, समुदायः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP