शरन्नवरात्र्याः कश्चन उत्सवः यस्मिन् बालिकाः रात्रौ जालकेषु मृन्मयेषु पात्रेषु दीपकं स्थापयित्वा गीतं गायन्त्यः प्रतिगृहं गत्वा ततः धनं धान्यं वा प्राप्नुवन्ति ।
Ex. शकुनमहोदया झाञ्झी उत्सवार्थं दीपं ज्वालयति ।
ONTOLOGY:
सामाजिक घटना (Social Event) ➜ घटना (Event) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)