Dictionaries | References

नियमः

   
Script: Devanagari

नियमः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  किमपि कार्यं कर्तुं निर्धारिताः निर्देशाः।   Ex. संविद् इत्यपि एकः नियमः एव।
HYPONYMY:
संविद्
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
सिद्धान्तः ऋतम् धर्म नियमनम्
Wordnet:
benপ্রোটোকল
gujનિયમ
hinनियम
kasروٗل , قونوٗن
kokनेम
oriନିୟମ
panਨਿਯਮ
 noun  काश्चित् निश्चिताः कृताः पद्धतयः।   Ex. कामपि संस्थां देशं वा प्रचालयितुं केचन नियमाः निर्मीयन्ते।
HYPONYMY:
लोपः व्यवस्था शासनम्
ONTOLOGY:
संकल्पना (concept)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
शासनम् व्यवस्था
Wordnet:
kanನಿಯಮ
kasقونوٗن
kokनेम
marनियम
nepनियम
tamவழிமுறை
urdاصول , قانون
 noun  दण्डविधाने वर्तमानाः विविधाः नियमाः   Ex. भारतीयदण्डविधानस्य नियमेन भ्रूणहत्या निषिद्धा
ONTOLOGY:
प्रक्रिया (Process)संज्ञा (Noun)
SYNONYM:
दण्डः विधिः
Wordnet:
bdदफा
benদফা
gujકલમ
hinदफ़ा
kanಸರತಿ
kasدَفہ
kokकलम
malസെക്ഷന്
mniꯑꯔꯇꯤꯀꯜ
nepदफा
oriଦଫା
panਦਫ਼ਾ
tamசட்டப்பிரிவு
telసెక్షన్
urdدفعہ , قانون
 noun  योगस्य अष्टाङ्गेषु एकं यस्मिन् शौचं सन्तोषः तपः स्वाध्यायः ईश्वरप्रणिधानम् एते सन्ति।   Ex. साधुः नियमम् आचरति।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benযোগ নিয়ম
gujયોગ નિયમ
hinयोग नियम
kanಯೋಗ ನಿಯಮ
kasیوگ نِیَم
kokयोगनेम
malയോഗനിയമം
marनियम
oriଯୋଗନିୟମ
panਯੋਗ ਨਿਯਮ
tamவிதிமுறை
telయోగనియమం
urdیوگ قوانین , یوگ اصول
   See : समयः, प्रतिज्ञा, कर्तव्यम्, संयमः, नीतिः, समयः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP