Dictionaries | References फ फेनः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 फेनः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun तरलद्रव्यस्य उपरिसमुत्थितः वुद्वुदाकाराः। Ex. बालकः फेनैः खेलति। HYPONYMY:आस्रवः समुद्रफेनः ONTOLOGY:वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:मण्डः हिणडिरः अब्धिकफः जलहासः फेनकः मण्डम् कारोत्तरः कारूजः परञ्जःWordnet:asmফেন bdफेंफोना benফেনা gujફીણ hinझाग kanನೊರೆ kasپوٚس kokफेण malസോപ്പിന്പത marफेस mniꯀꯣꯡꯒꯣꯜ nepफिँज oriଫେଣ panਝੱਗ tamநுரை telనురుగు urdجھاگ , پھین , کف see : समुद्रफेनः Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP