Dictionaries | References ह हरितम् Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 हरितम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun सः क्षुपः यस्य पर्णानि सागरूपेण खाद्यन्ते। Ex. आपणके नैकानि हरितानि सन्ति। HYPONYMY:फरुण्डः कौसुम्भशाकम् यवतिक्ता द्विजा लवणतृणम् शाकवीरः आम्लशाकम् ONTOLOGY:प्राकृतिक वस्तु (Natural Object) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:asmশাক benশাক hinसाग kanಕಾಯಿಪಲ್ಲೆ kasنیٖج kokपालेभाजी malപച്ചക്കറി marपालेभाजी nepसाग oriଶାଗ panਪੱਤਿਆ ਵਾਲੀ ਸਬਜੀ urdساگ , سبزی , بھاجی See : तृणम्, हरित् Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP