यजुर्वेदपुरोहितः।
Ex. अध्वर्योः प्रतीक्षायां स्मः।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
यः यज्ञे आहुतिं ददाति सः ।
Ex. अध्वर्युना पवित्रतायाः विषये अवधातव्यम् ।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)