Dictionaries | References अ अन्तरालम् { antarālam } Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 अन्तरालम् The Practical Sanskrit-English Dictionary | Sanskrit English | | अन्तरालम् [antarālam] अन्तरालकम् [antarālakam] अन्तरालकम् [अन्तरं व्यवधानसीमां आराति गृह्णाति, आरा-क, रस्य लत्वम्] Intermediate space or region or time, interval; दंष्ट्रान्तराललग्न [K.3;] आस्यान्तरालनिःसृतेन [Dk.143;] दिड्नामान्यन्तराले [P.II.2.26;] दक्षिणस्याः पूर्वस्याश्च दिशोरन्तरालं दक्षिणपूर्वा Sk.; [Śi.9.2;] पयोधरान्तरालम् [K.83;] रागलज्जान्तरालवर्तिभिरीक्षणविशेषैः [Dk.17,143] half way betwixt love and bashfulness; प्रतिमानं प्रतिच्छाया गजदन्तान्तरालयोः Trik.; oft. used for 'room' or 'space' in general; त्रस्तजनदत्तान्तरालया राजवीथ्या [Dk.15;] भुवनान्तरालविप्रकीर्णेन शाखासञ्चयेन [K.2,162;] अन्तराले in midway; in the midle; or middst; in the interval; बाष्पाम्भः- परिपतनोद्गमान्तराले in the interval between the dropping down and starting up of tears; [U.1.31;] [Māl.9.14;] अहमागच्छन्नन्तराले महता सिंहेन अभिहितः [Pt.1;] कंचित्पुरुषमन्तराल एवावलम्ब्य [Dk.15;] न मयान्येन वान्तराले दृष्टा [Dk.123.] Interior, inside, inner or middle part; छिद्रीकृतान्तरालम् [Dk.148;] विषमीकृतान्तरालया [K.223.] Mixed tribe or caste (संकीर्णवर्ण); वर्णानां सान्तरालानां स सदाचार इष्यते.-Comp.-दिश् f. f. the intermediate point of the compass, such as, north-east &c. Related Words अन्तरालम् पिशीलमात्र कार्यान्तरालम् હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે સર્જરી એ શાસ્ત્ર જેમાં શરીરના ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ బొప్పాయిచెట్టు. అది ఒక लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता नागरिकता कुनै स्थान ३।। कोटी ঁ ۔۔۔۔۔۔۔۔ ۔گوڑ سنکرمن ॐ 0 ० 00 ૦૦ ୦୦ 000 ০০০ ૦૦૦ ୦୦୦ 00000 ০০০০০ 0000000 00000000000 00000000000000000 000 பில்லியன் 000 மனித ஆண்டுகள் 1 १ ১ ੧ ૧ ୧ 1/16 ರೂಪಾಯಿ 1/20 1/3 ૧।। 10 १० ১০ ੧੦ ૧૦ ୧୦ ൧൦ 100 ۱٠٠ १०० ১০০ ੧੦੦ ૧૦૦ ୧୦୦ 1000 १००० ১০০০ ੧੦੦੦ ૧૦૦૦ ୧୦୦୦ 10000 १०००० ১০০০০ ੧੦੦੦੦ ૧૦૦૦૦ ୧୦୦୦୦ 100000 ۱٠٠٠٠٠ १००००० ১০০০০০ ੧੦੦੦੦੦ ૧૦૦૦૦૦ 1000000 १०००००० ১০০০০০০ ੧੦੦੦੦੦੦ ૧૦૦૦૦૦૦ ୧୦୦୦୦୦୦ 10000000 १००००००० ১০০০০০০০ ੧੦੦੦੦੦੦੦ ૧૦૦૦૦000 ૧૦૦૦૦૦૦૦ ୧୦୦୦୦୦୦୦ 100000000 १०००००००० ১০০০০০০০০ ੧੦੦੦੦੦੦੦੦ ૧૦૦૦૦૦૦૦૦ 1000000000 १००००००००० ১০০০০০০০০০ ૧૦૦૦૦૦૦૦૦૦ Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP