Dictionaries | References

अरिष्टनेमिः

   
Script: Devanagari

अरिष्टनेमिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  जैनानां द्वाविंशतितमः तीर्थङ्करः।   Ex. ऋग्वेदे चतुर्धा अरिष्टनेमिः वर्णितः।
SYNONYM:
अरिष्टनेमी
Wordnet:
benঅরিষ্ট নেমীনাথ ভগবান
gujઅરિષ્ટ નેમિનાથ ભગવાન
kokअरिष्ट नेमीनाथ
marअरिष्ट नेमीनाथ भगवान
oriଅରିଷ୍ଟ ନେମୀନାଥ ଭଗବାନ
panਅਰਿਸ਼ਟ ਨੇਮੀਨਾਥ ਭਗਵਾਨ
urdارشٹ نیميناتھ بھگوان , ارشٹ نیميناتھ , ارشٹ نیمی
 noun  पौराणिकः राजा।   Ex. अरिष्टनेमिनः पुत्र्याः सुमत्याः विवाहः राज्ञा सगरेण जातः।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
benঅরিষ্টনেমি
kasأرِشٹٕنومی
oriଅରିଷ୍ଟନେମି
panਅਰਿਸ਼੍ਹਟਨੇਮੀ
urdارشٹنیمی
 noun  राजपुत्राणां नामविशेषः ।   Ex. अरिष्टनेमिः इति नाम्नां नैकेषां राज्ञाम् उल्लेखः महाभारते विष्णुपुराणे च अस्ति
 noun  एकः गन्धर्वः ।   Ex. अरिष्टनेमेः उल्लेखः भागवतपुराणे अस्ति
 noun  षोडशः प्रजापतिः ।   Ex. अरिष्टनेमेः उल्लेखः पुराणेषु अस्ति ।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
   See : नेमिनाथः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP