जैनधर्मानुसारेण दृष्टिपथात् अपि उत्तरत्र वर्तमानानां वस्तूनां प्रत्यक्षज्ञानम्।
Ex. अवधिज्ञानात् पूर्वं सामान्यायाः सत्तायाः भ्रमः जायते।
ONTOLOGY:
अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benঅবধি দর্শন
gujઅવધિદર્શન
hinअवधिदर्शन
marअवधिदर्शन
oriଅବଧିଦର୍ଶନ