योगक्रियायाः अष्टौ भेदाः।
Ex. यमः, नियमः, आसनं, प्राणायामः, प्रत्याहारः, धारणा, ध्यानं, समाधिः - एतानि भवन्ति अष्टाङ्गानि।
ONTOLOGY:
समूह (Group) ➜ संज्ञा (Noun)
Wordnet:
benঅষ্টাঙ্গ
hinअष्टांग
kokअष्टांग
marअष्टांगयोग
oriଅଷ୍ଟାଙ୍ଗ
tamஅஷ்டாங்கம்
telఅష్టాంగయోగాలు
आयुर्वेदस्य अष्टौ विभागाः।
Ex. शल्यं, शालाक्यं, कायचिकित्सा, भूतविद्या, कौमारभृत्या, अगदतन्त्रः, वाजीकरणम् - एतानि भवन्ति अष्टाङ्गानि।
ONTOLOGY:
समूह (Group) ➜ संज्ञा (Noun)
Wordnet:
marअष्टांग
oriଅଷ୍ଟାଙ୍ଗ
telఅష్టాంగాలు
अष्टानि अङ्गानि।
Ex. पादौ हस्तौ जानुनी उरः ललाटम् इत्येतेभ्यः अष्टाङ्गेभ्यः प्रणामस्य विधानम् अस्ति।
ONTOLOGY:
समूह (Group) ➜ संज्ञा (Noun)