Dictionaries | References

असमरूप

   
Script: Devanagari

असमरूप

हिन्दी (hindi) WN | Hindi  Hindi |   | 
   See : भिन्नरूपी

असमरूप

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 adjective  यः प्रतिरूपी नास्ति।   Ex. अस्मिन् मन्दिरे शिवस्य असमरूपाः प्रतिमाः सन्ति।
MODIFIES NOUN:
वस्तुः
ONTOLOGY:
आकृतिसूचक (Shape)विवरणात्मक (Descriptive)विशेषण (Adjective)
SYNONYM:
भिन्नरूप भिन्नरूपिन् विषमरूपिन् असमरूपिन्
Wordnet:
bdगुबुन गुबुन महरनि
benভিন্নরূপী
gujવિભિન્ન
hinभिन्नरूपी
kanವಿಭಿನ್ನ ರೀತಿಯ
kasغیر نُمایَنٛدٕ
kokभिन्नरुपी
malവ്യത്യസ്തരൂപത്തിലുള്ള
nepभिन्नरूपी
oriଭିନ୍ନରୂପୀ
panਭਿੰਨਰੂਪੀ
tamபல்வேறு விதமான
telవిభిన్న రూపంగల
urdمختلف شکل کا , انواع شکل کا

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP