Dictionaries | References

आराधनम्

   { ārādhanam }
Script: Devanagari

आराधनम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
आराधनम् [ārādhanam]   1 Pleasing, satisfaction, entertainment, gratification; येषामाराधनाय [U.1;] यदि वा जानकीमपि, आरा- धनाय लोकानां मुञ्चतो नास्ति मे व्यथा 1.12.41.
   Serving, worshipping, adoration, propitiation (as of a deity); आराधनायास्य सखीसमेताम् [Ku.1.58;] [Bg.7.22;] कृतमाराधनं रवेः [Mb.]
   A means of pleasing; इदं तु ते भक्तिनम्रं सता- माराधनं वपुः [Ku.6.73.]
   Honouring, respecting; सम्बन्धे विपरीतमेव तदभूदाराधनं ते मयि [U.4.17.]
   Cooking.
   Accomplishment, undertaking.
   Acouirement, attainment; मन्त्राराधनतत्परेण मनसा नीताः श्मशाने निशाः [Bh.3.4.] -ना Service.
-नी   Worship, adoration, propitiation (of a deity).

आराधनम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
   See : पचनक्रिया, आदरः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP