Dictionaries | References

आल्हामहोदयः

   
Script: Devanagari

आल्हामहोदयः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  पृथ्वीराजकालीनः महोबाग्रामस्थः एकः वीरः।   Ex. महोबाग्रामे देवीमन्दिरे अर्चनार्थे आल्हामहोदयः आगच्छति इति मन्यन्ते।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP