मुखजातः रसः।
Ex. तस्य मुखात् आस्यासवेन सह रुधिरम् अपि आगच्छति।
HYPONYMY:
कफकरकूर्चिका ष्ठ्यूतः
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
जाम्बीलम् जूरी मुखस्रावः मुखास्रावः लाला लसिका लासः ष्ठ्यूतः सृणीका स्यन्दनी
Wordnet:
asmথুই
bdजुमुदै
benথুতু
gujથુંક
hinथूक
kanಉಗುಳು
kasتھۄکھ
kokथुकी
malതുപ്പല്
marथुंक
nepथुक
oriଛେପ
panਥੁੱਕ
tamசளி
telఉమ్ము
urdتھوک , لعاب