Dictionaries | References इ इन्द्रनीलः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 इन्द्रनीलः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun रत्नविशेषः, नीलवर्णीयं रत्नम्। Ex. क्वचित् प्रभालेपिभिः इन्द्रनीलैः मुक्तामयी यष्टिरनुविद्धा वा। HOLO MEMBER COLLECTION:नवरत्नम् ONTOLOGY:प्राकृतिक वस्तु (Natural Object) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:अश्मसारः इन्द्रनल्लः महानल्लः मणिश्यामः मसारः नल्लः नल्लमणिः नल्लरत्नकः नल्लाश्मन् नल्लोपलः सौरिरत्नम् शनिप्रियम् शितिरत्नम्Wordnet:asmনীলমণি bdनिलम benনীলা gujનીલમ hinनीलम kanನೀಲಿ kasنیٖلم kokनीलम malഇന്ദ്രനീലം marनील mniꯁꯥꯐꯌꯥꯔ nepनीलमणि oriନୀଳମଣି panਨੀਲਮ.ਨੀਲ ਮਣੀ tamநீலக்கல் telనీలం urdنیلم , نیلے رنگ کا قیمتی پتھر Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP