Dictionaries | References

ईश्वरः

   
Script: Devanagari

ईश्वरः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  धर्मग्रन्थैः अखिलसृष्टेः निर्मातृरूपेण स्वामिरूपेण वा स्वीकृता महासत्ता।   Ex. ईश्वरः सर्वव्यापी अस्ति।
HYPONYMY:
जूपिटरः कृष्णः ब्रह्म अल्ला
ONTOLOGY:
ज्ञान (Cognition)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
परमेश्वरः परेश्वरः परमात्मा देवः अमरः विबुधः अनिमिषः अजरः चिरायुः सुचिरायुः भगवान् सर्वस्रष्टा धाता विधाता जगत्कर्ता विश्वसृक् भूतादिः परब्रह्म ब्रह्म जगदात्मा हम् स्कम्भः सूक्ष्मः सर्वेशः सर्वसाक्षी सर्वविद् श्वःश्रेयसम् शब्दातीतः
Wordnet:
asmভগৱান
bdइसोर
benঈশ্বর
gujઈશ્વર
hinईश्वर
kanಪ್ರಧಾನ ಆತ್ಮ
kasخداے , اللہ تعالیٰ , رَب , آغہٕ , رۄبُ العزت , مولا
kokदेव
malദൈവം
marदेव
mniꯂꯥꯏ
nepईश्वर
oriସର୍ବବ୍ୟାପୀ
panਈਸ਼ਵਰ
tamகடவுள்
telదేవుడు
urdخدا , اللہ , آقا , مالک , مختارکل , سردار , حاکم , بادشاہ , داتا
 noun  नैके क्षुपाः ।   Ex. ईश्वरः इति नाम्ना नैके क्षुपाः सन्ति
 noun  एकः राजपुत्रः ।   Ex. ईश्वरस्य उल्लेखः कोषे अस्ति
 noun  एकः राजपुत्रः ।   Ex. ईश्वरस्य वर्णनम् पुराणे वर्तते
   See : पतिः, शिवः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP