उष्णतायाः परिमाणम्।
Ex. एकघण्टां यावत् व्यायामेन 200 300 ऊष्माङ्काः न्यूनीकर्तुं शक्यन्ते।
ONTOLOGY:
माप (Measurement) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benক্যালরি
gujકેલરી
hinकिलोकैलोरी
kanಕ್ಯಾಲೋರಿ
kasکیلوری
kokकॅलोरी
malകലോറി
oriକେଲୋରୀ
panਕੈਲਰੀ
भोजनस्य ऊर्जा उत्पादनक्षमतायाः परिमाणम् ।
Ex. प्रथिने कर्बोदकस्य अपेक्षया न्यूनः ऊष्माङ्कः भवति ।
ONTOLOGY:
माप (Measurement) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)