Dictionaries | References

कदम्बः

   
Script: Devanagari

कदम्बः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कदम्बः वृक्षस्य फलः   Ex. कदम्बो मधुरः शीतो कषायो लवणो गुरुः [श क]
HOLO COMPONENT OBJECT:
कदम्बः
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
नीपः प्रियकः हरिप्रियः
Wordnet:
kasکَدَنٛب , کَدَمب , کدم , کادَنٛب , کادَمب
kokकदंब
oriକଦମ୍ବ ଫଳ
panਕਦੰਬ
urdکدم , کدمب , کادمب , بھدر
 noun  वृक्षविशेषः। यस्य रक्तवर्णीयानि पुष्पाणि वृत्तानि सन्ति अस्य गुणाः तिक्तत्वम् कटुत्वम् कषायत्वम् वातपित्तकफार्तिनाशित्वम् शीतलत्वम् शुक्रवर्धनञ्च।   Ex. कतिपयकुसुमोद्गमः कद्मबः।
HYPONYMY:
रक्तकदम्बः धाराकदम्बः
MERO COMPONENT OBJECT:
कदम्बः
ONTOLOGY:
वृक्ष (Tree)वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
नीपः प्रियकः हलिप्रियः कादम्बः षट्पदेष्टः प्रावृषेण्यः हरिप्रियः जीर्णपर्णः वृत्तपुष्पः सुरभिः ललनाप्रियः कादम्बर्यः सीधुपुष्पः महाढ्यः कर्णपूरकः वज्रः
Wordnet:
asmকদম
bdखोदोम बिफां
benকদম্ব
gujકદંબ
hinकदंब
kanಕದಂಬ ವೃಕ್ಷ
kasناکٕلی , کادمب
kokकंदबाचें झाट
malകദംബം
marकदंब
mniꯀꯥꯗꯝ
oriକଦମ୍ବ
panਚਿੱਟੀ ਸਰੋਂ
tamகதம்பமரம்
telకడిమి చెట్టు
urdکدم
 noun  एकः राजवंश ।   Ex. कदम्बस्य उल्लेखः कोषे अस्ति
   See : देवताडः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP