|
क्री 1.cl. 9. Ā. P. क्रीणा॑ति, क्रीणीते (fut. p. क्रेष्यत्, [Lāṭy.] ; ind.p. क्रीवा॑, [AV.] ; [Mn.] ), to buy, purchase (with instr. of the price, and abl. or gen. of the person from whom anything is bought e.g. क॑ इम॑म् इन्द्रं दश॑भिर् धेनु॑भिर् म॑म क्रीणाति, who will buy this इन्द्र of me for ten cows? iv, 24, 10">[RV. iv, 24, 10] ; यम् माता-पित्रोर् अन्तिकात् [or सकाशात्] क्रीणीयात् whom he may buy from his father and mother, ix, 174">[Mn. ix, 174] ; क्रीणीष्व तद् दशभिः सुवर्णैह्, buy that for ten सुवर्णs) :
|