पक्षिणां चञ्च्वा भक्षणानुकूलः व्यापारः।
Ex. कपोताः गृहच्छदे धान्यं चञ्च्वा गृह्णन्ति।
HYPERNYMY:
भक्ष्(भक्षति/ते)
ONTOLOGY:
उपभोगसूचक (Consumption) ➜ कर्मसूचक क्रिया (Verb of Action) ➜ क्रिया (Verb)
Wordnet:
asmখুটিয়াই খোৱা
bdखनजा
benখোঁটা
gujચણવું
hinचुगना
kanಹೆಕ್ಕು
malകൊത്തിത്തിന്നുക
mniꯈꯨꯟꯕ
oriଖୁଣ୍ଟିବା
panਚੁੱਗਣਾ
tamகொத்து
telఏరుకొని తినుట
urdچگنا