Dictionaries | References

निर्वासितः

   
Script: Devanagari

निर्वासितः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  स्वस्य निवासस्थानात् बहिष्कृतः यः अन्यस्मिन् स्थाने आश्रयम् इच्छति।   Ex. भारतदेशे नैके विदेशिनः निर्वासिताः निवसन्ति।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
asmশৰণার্থী
bdसथबसा
gujશરણાર્થી
hinशरणार्थी
kanಆಶ್ರಯ ಬೇಡುವವ
kasپَناہ گُزیٖں
kokशरणार्थी
malഅഭയാര്ത്ഥികള്‍‍
nepशरणार्थी
oriଶରଣାର୍ଥୀ
panਸ਼ਰਨਾਰਥੀ
tamதஞ்சம்
telశరణార్థి
urdمہاجر , پناہ گزیں , رفیوجی

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP