Dictionaries | References

निश्चयः

   
Script: Devanagari

निश्चयः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एका व्यवस्थिता योजना।   Ex. अस्य कुञ्जीफलकस्य निश्चयः योग्यः नास्ति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
gujડિઝાઇન
kasحالَتھ , فارمیٹ
urdڈزائن , فرمت , طراحی , شکل
 noun  सत्यस्य तत् परीक्षणं वा यत् प्रमाणानाम् आधारेण क्रियते।   Ex. अद्य राजसभायाम् एतेषां विषयाणां निश्चयः भविष्यति।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
asmসত্য পৰীক্ষা
bdथार फओरमान
benপেশ করা
gujસાબિતી
kasتَصدیٖق
marसिद्धता
mniꯑꯆꯨꯝꯕ꯭ꯄꯨꯊꯣꯛꯄ
oriସତ୍ୟପରୀକ୍ଷା
tamஉறுதிமொழி
urdتصدیق
 noun  ऊहादिना कस्यापि वस्तुनः स्थितेः निश्चितिः।   Ex. भूरि निरिक्षणानन्तरम् अस्माकम् अयं निर्णयः जातः यत् रामः सज्जनः पुरुषः इति।
HYPONYMY:
रोगनिदानम्
ONTOLOGY:
घटना (Event)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
निर्णयः निर्णयणम् निश्चितम् निष्पत्तिः सिद्धीः
Wordnet:
gujનિર્ણય
hinनतीजा
kanನಿರ್ಧಾರ
kasنٔتیٖجہٕ
kokनिर्णय
malതീരുമാനം
marनिर्णय
mniꯋꯥꯔꯣꯏꯁꯤꯟ
nepनतिजा
oriସିଦ୍ଧାନ୍ତ
tamமுயற்சி
telనిర్ణయం
urdنتیجہ , فیصلہ
   See : असंशयः, धारणा, निर्णयः, निर्णयः, परीक्षणम्, संकल्पनम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP