प्राप्तस्य उत्तरस्य टीकायाः वा प्रतिक्रियारूपेण दीयमानम् उत्तरम्।
Ex. मया सर्वासां टीप्पणीनां प्रत्युत्तरं लिखितम्।
ONTOLOGY:
संप्रेषण (Communication) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benপ্রত্যুত্তর
gujપ્રત્યુત્તર
hinप्रत्युत्तर
kasجوابَس جَواب
kokहजरजबाब
oriପ୍ରତ୍ୟୁତ୍ତର
urdجواب الجواب
कस्यापि कार्यादेः उत्तररूपेण कृतम् अन्यद् कार्यम् ।
Ex. भारतेन 309 धावनानां प्रत्त्युत्त्तरे पाकिस्तानेन 6 द्वारकाणां नाशाद् 211 धावनानि कृतानि ।
ONTOLOGY:
अवस्था (State) ➜ संज्ञा (Noun)
Wordnet:
gujજવાબ
kanಪ್ರತಿಯುತ್ತರ
kasجَواب