Dictionaries | References

प्रेतः

   
Script: Devanagari

प्रेतः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  मृत्योः अनन्तरं यः जीवात्मा तस्य सा अवस्था यस्यां सः मोक्षाभावत् अन्यजनान् पीडयति।   Ex. आधुनिके युगे विरलाः जनाः प्रेतानाम् अस्तित्त्वं न स्वीकुर्वन्ति।
HYPONYMY:
उल्कामुख प्रेतः
ONTOLOGY:
संकल्पना (concept)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
प्रेतनरः प्रेतिकः परेतः नारकः नरकवासी नरकामयः निशाटः ब्रह्मराक्षसः भूतः मलिनमुखः रहाटः श्मशाननिवासी श्मशानवेश्मा सत्त्व
Wordnet:
asmভূত
bdबुहुद
benভূত
gujભૂત
hinभूत
kanದೆವ್ವ
kasبَد رُح , ژھاے , بوٗت
kokभूत
malപ്രേതം
marभूत
mniꯚꯨꯠ
nepभूत
oriଭୂତ
panਭੂਤ
tamபூதம்
telభూతం
urdشیطان , آسیب , بھوت , پریت
   See : परासुः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP