अर्थालङ्कारविशेषः यस्मै कार्यस्य वस्तुनः वा उत्कर्षस्य अवास्तवं कारणं मन्यते।
Ex. चन्दन लगाने के कारण ही वह बहुत बड़ा संत हो गया था, इति हिन्दी काव्ये प्रौढोक्तिः अस्ति।
ONTOLOGY:
() ➜ कला (Art) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benপ্রোড়োকিত
gujપ્રૌઢોક્તિ
hinप्रौढ़ोक्ति
kokप्रौढोक्ती
malപ്രൌഢോക്തി അലങ്കാരം
oriପ୍ରୌଢ଼ୋକ୍ତି ଅଳଙ୍କାର
panਅਤਿਕਥਨੀ ਅਲੰਕਾਰ
tamபொருளணி
urdمبالغہ , صنعت مبالغہ