Dictionaries | References

बाह्लका

   { bāhlakāḥ }
Script: Devanagari

बाह्लका

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
बाह्लकाः [bāhlakāḥ] बाह्लिकाः [bāhlikāḥ] बाह्लीकाः [bāhlīkāḥ]   बाह्लिकाः बाह्लीकाः m. (pl.) N. of a people.
   कः A king of the Bālhikas.
   A horse of the balkh breed; काम्बोजविषये जातैर्बाह्लीकैश्च हयोत्तमैः [Rām. 1.6.22.]
   कम् saffron; ... प्रियाङ्गसंगव्यालुप्तस्तनतटबाह्लिक- श्रियोऽपि दृश्यन्ते बहिरबलाः [Rām. Ch.7.64.]
   Asa Foetida; अजमोदां च बाह्लीकं जीरकं लोध्रकं तथा [Śiva.B.3.18.]

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP