Dictionaries | References ब बाह्लका { bāhlakāḥ } Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 बाह्लका The Practical Sanskrit-English Dictionary | Sanskrit English | | बाह्लकाः [bāhlakāḥ] बाह्लिकाः [bāhlikāḥ] बाह्लीकाः [bāhlīkāḥ] बाह्लिकाः बाह्लीकाः m. (pl.) N. of a people. कः A king of the Bālhikas. A horse of the balkh breed; काम्बोजविषये जातैर्बाह्लीकैश्च हयोत्तमैः [Rām. 1.6.22.] कम् saffron; ... प्रियाङ्गसंगव्यालुप्तस्तनतटबाह्लिक- श्रियोऽपि दृश्यन्ते बहिरबलाः [Rām. Ch.7.64.] Asa Foetida; अजमोदां च बाह्लीकं जीरकं लोध्रकं तथा [Śiva.B.3.18.] Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP