Dictionaries | References

मण्डलानगरम्

   
Script: Devanagari

मण्डलानगरम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  मध्यप्रदेशराज्ये वर्तमानम् एकं नगरम्।   Ex. मण्डलानगरस्य निर्मलः ऋतुः अद्यापि स्मर्यते।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benমণ্ডলা
gujમંડલા
hinमंडला
kasمَنٛڑلا
kokमंडला
marमंडला
oriମଣ୍ଡଳା
panਮੰਡਲਾ
urdمنڈلا , منڈلاشہر

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP