Dictionaries | References

महाकुम्भम्

   
Script: Devanagari

महाकुम्भम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  शताधिकं चतुश्चत्वारिंशत्वर्षानन्तरं निर्वर्त्यमानं कुम्भपर्व।   Ex. द्वादशानां कुम्भानन्तरं महाकुम्भस्य आयोजनं भवति।
ONTOLOGY:
सामाजिक कार्य (Social)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP