Dictionaries | References म महाकुम्भम् Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 महाकुम्भम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun शताधिकं चतुश्चत्वारिंशत्वर्षानन्तरं निर्वर्त्यमानं कुम्भपर्व। Ex. द्वादशानां कुम्भानन्तरं महाकुम्भस्य आयोजनं भवति। ONTOLOGY:सामाजिक कार्य (Social) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:benমহাকুম্ভ gujમહાકુંભ hinमहाकुंभ kanಮಹಾಕುಂಭ kasمَہاکُنٛب kokमहाकुंभ marमहाकुंभ oriମହାକୁମ୍ଭ panਮਹਾਕੁੰਭ Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP