Dictionaries | References म मौद्गल्यः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 मौद्गल्यः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun एकः अन्तःपुररक्षकः । Ex. मौद्गल्यस्य उल्लेखः मालविकाग्निमित्रे अस्ति noun एका मिश्रजातिः । Ex. मौद्गल्यस्य उल्लेखः महाभारते अस्ति Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP