Dictionaries | References

मौद्गल्यः

   
Script: Devanagari

मौद्गल्यः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकः अन्तःपुररक्षकः ।   Ex. मौद्गल्यस्य उल्लेखः मालविकाग्निमित्रे अस्ति
 noun  एका मिश्रजातिः ।   Ex. मौद्गल्यस्य उल्लेखः महाभारते अस्ति

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP