विलक्षणया पूर्णम् ।
Ex. प्रकृत्याम् विलक्षणापूर्णानां जीवजन्तूनां न्यूनता नास्ति / अनेकप्रकाराणां जीवानां कारणेन एषः प्राणिसङ्ग्रहालयः विलक्षणापूर्णः अस्ति ।
MODIFIES NOUN:
क्रिया वस्तुः दशा
ONTOLOGY:
अवस्थासूचक (Stative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)