Dictionaries | References

शतानीकः

   
Script: Devanagari

शतानीकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  जनमेजयस्य पुत्रविशेषः।   Ex. शतानीकस्य वर्णनं पुराणेषु अस्ति।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  पुराणेषु वर्णितः एकः ऋषिः।   Ex. शतानीकः व्यासस्य शिष्यः आसीत्।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  द्रौपद्याः पञ्चसु पुत्रेषु एकः।   Ex. शतानीकस्य पिता नकुलः आसीत्।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
 noun  एकः असुरः।   Ex. शतानीकस्य वर्णनं पुराणेषु वर्तते।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP