दृढनिश्चयात्मकं वचनम्।
Ex. भोः शपथः अस्ति न किमपि कथितं मया।
ONTOLOGY:
अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
दिव्यम् सत्यम् समयः प्रत्ययः अभीषङ्गः अभिषङ्गः परिग्रहः क्रिया शापः शपः शपनम् अभिशापः परिशापः
Wordnet:
asmশপত
bdसमाइ
benশপথ
gujસોગંદ
hinकसम
kanಪ್ರತಿಜ್ಞೆ
kasقَسَم
kokसोपूत
malപ്രതിജ്ഞ
marशपथ
mniꯋꯥꯁꯛ
nepशपथ
panਸੌਂਹ
tamசபதம்
telశపథం
urdحلف , قسم , عہد
ईश्वरं पवित्रं ग्रन्थदिनां पुरतः कृतं सत्यावधारणम् ।
Ex. गोपनीयतायाः शपथं तेन अपालयत् ।
ONTOLOGY:
संप्रेषणसूचक (Communication) ➜ कर्मसूचक क्रिया (Verb of Action) ➜ क्रिया (Verb)