-
विधा [vidhā] 3 [U.]
-
To do, make, bring about, effect, accomplish, perform, cause, produce, occasion; यथाक्रमं पुंसवनादिकाः क्रिया धृतेश्च धीरः सदृशीर्व्यधत्त सः [R.3.1;] तन्नो देवा विधेयासुः [Bk.19.2;] विधेयासुर्देवाः परमरमणीयां परिणतिम् [Māl.6.7;] प्रायः शुभं च विदधात्यशुभं च जन्तोः सर्वंकषा भगवती भवितव्यतैव 1.23; ये द्वे कालं विधत्तः [Ś.1.1] 'cause, produce, or regulate time'; तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् [Bg.7.21;] [R.2.38;3.66;] [Ve.1.1;] [Ki.1.3;16.62;18.] 28; (these senses may be further modified according to the noun with which विधा is used; cf. कृ).
-
To lay down, ordain, prescribe, fix, settle, command, enjoin; प्राङ्नाभिवर्धनात् पुंसो जातकर्म विधीयते [Ms.2.29;3.19;] [Y.1.] 72; शूद्रस्य तु सवर्णैव नान्या भार्या विधीयते [Ms.9.157;3.118;] पाणिनिश्च क्रियाफलस्य कर्तृगामित्वे सत्यात्मनेपदं विदधाति [J. N. V.]
-
To make, form, shape, create, manufacture; तं वेधा विदधे नूनं महाभूतसमाधिना [R.1.29;] अङ्गानि चम्पकदलैः स विधाय नूनं कान्ते कथं घटितवानुपलेन चेतः [Ś. Til.3.]
Site Search
Input language: