Dictionaries | References

हरिकविः

   
Script: Devanagari

हरिकविः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  लेखकनामविशेषः ।   Ex. हरिकविः इति नामकानां नैकेषां कवीनाम् उल्लेखः विवरणपुस्तिकायाम् अस्ति

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP