CLOTTED or CLOTTY, a.पिण्डीभूतः -ता -तं, पिण्डितः -ता -तं, गुल्मी-ल्मिनी -ल्मि (न्), घनीभूतः -ता -तं, श्यानः -ना -नं;
‘blood,’ घनलोहितं, रक्तगुल्मः;
‘clotted hair,’ जटिः, जुटकं, जूटः.
ROOTS:
पिण्डीभूततातंपिण्डितगुल्मील्मिनील्मि(न्)घनीभूतश्याननानंघनलोहितंरक्तगुल्मजटिजुटकंजूट