Dictionaries | References
c

covered

   
Script: Latin

covered

English WN - IndoWordNet | English  Any |   | 
 adj  
Wordnet:
asmজিলীযুক্ত
bdमलार गोनां , जिल्द गोनां
gujબાઇન્ડિંગ , વેષ્ટન
hinसजिल्द , सज़िल्द , मुजल्लद
kasجِلدٕ کٔرِتھ
kokआवरणाचें , फोराचें , कव्हराचें
nepगाता लगाएको , गाता भएको
oriମଲାଟଯୁକ୍ତ , ଶୋଭନମଲାଟ ଯୁକ୍ତ|
panਸੁਜਿਲਦ
telబైండింగ్ తో
urdمجلد , جلدبند

covered

जीवशास्त्र | English  Marathi |   | 
   आच्छादित, आवृत

covered

भूगोल  | English  Marathi |   | 
   आच्छादित
   आवृत

covered

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   COVERED , p. p.छन्नः -न्ना -न्नं, छादितः -ता -तं, आच्छन्नः -न्ना -न्नं, आच्छादितः-ता -तं, प्रच्छन्नः -न्ना -न्नं, प्रच्छादितः -ता -तं, परिच्छन्नः -न्ना -न्नं, समवच्छन्नः-न्ना -न्नं, समाच्छन्नः -न्ना -न्नं, आवृतः -ता -तं, प्रावृतः -ता -तं, संवृतः -ता -तं,वृतः -ता -तं, पिहितः -ता -तं, अवततः -ता -तं, आचितः -ता -तं, निचितः-ता -तं, आस्तीर्णः -र्णा -र्णं, आस्तृतः -ता -तं, गूढः -ढा -ढं, निगूढः -ढा-ढं, अन्तर्हितः -ता -तं, व्यवहितः -ता -तं, स्थगितः -ता -तं, गुण्ठितः -ता-तं, ऊर्णुतः -ता -तं, संवीतः -ता -तं, वेष्टितः -ता -तं, पिनद्धः -द्धा -द्धं,रूषितः -ता -तं, अपवारितः -ता -तं;
‘a covered way,’ छन्नपथः;
‘covered with blossoms,’ स्तवकाचितः -ता -तं.
ROOTS:
छन्नन्नान्नंछादिततातंआच्छन्नआच्छादितप्रच्छन्नप्रच्छादितपरिच्छन्नसमवच्छन्नसमाच्छन्नआवृतप्रावृतसंवृतवृतपिहितअवततआचितनिचितआस्तीर्णर्णार्णंआस्तृतगूढढाढंनिगूढअन्तर्हितव्यवहितस्थगितगुण्ठितऊर्णुतसंवीतवेष्टितपिनद्धद्धाद्धंरूषितअपवारिततंछन्नपथस्तवकाचित
   COVERED , p. p.आकीर्णः -र्णा -र्णं, व्याप्तः -प्ता -प्तं;
‘is c.,’ आव्रियते.
ROOTS:
आकीर्णर्णार्णंव्याप्तप्ताप्तंआव्रियते

Related Words

covered   snow-covered   dust-covered   covered electrode   covered heifer   covered set   covered smut   served lead covered cable   application is covered by the rules   metal covered door   lead covered cable   covered filler rod   plain lead covered cable   फुटकळणें   उपावृत   चितेणें   बुरटणें   पुटकळणें   पुटकुळणें   प्रभालेपिन्   आवृतीशयान   उपनद्धव्य   उपानद्गूढ   कृततनुत्राण   शाद्वलितम्   सच्छदिस्   सम्परिश्रित   व्यवधानवत्   अश्मचित   अश्मापिधान   असंछन्न   अपरिवीत   अभिवास्य   अभिविहित   अभ्यवकीर्ण   अमेघोपप्लव   गृहीतावगुण्ठन   लशकोड्या   रुंषित   रेणुगुण्ठित   भस्मच्छन्न   पिधानवत्   पिधाय   परिगुण्डित   पांसुगुण्ठित   प्रतिरुंषित   प्रतिवीत   प्रवेष्टित   irrorate   lead sheathed cable   स्ववच्छन्न   हिरण्यवी   अगोह्य   सञ्छन्न   वरखी   अवस्तीर्ण   दगडरान   पर्यावृत   उपस्तीर्य   कण्टकवत्   ओष्ठापिधान   विष्टरोत्तर   वृषाक्रान्ता   शाद्वलवत्   शाद्वलित   सदूर्व   समवच्छन्न   संवरणीय   संस्तृत   लोहितबिन्दुचित्र   वस्त्रार्धसंवीत   वैयाघ्रपरिच्छद   अधिष्कन्ना   अनन्तर्हिति   अनुदिग्ध   अनुप्रकीर्ण   अभ्रघन   अर्जुनारिष्टसंछन्न   अवधूलित   angio-   राङ्कवास्तृत   भुजंगपिहित   मधूच्छिष्टस्थित   फलपुष्पित   परिदिग्ध   परिसृष्ट   पांसुकृत   प्रस्वेदिन्   सिराजालवत्   स्तबकाचित   स्पर्ध्यास्तरणवत्   कोजळणें   चर्माच्छादित   समाच्छन्न   कवचित   उपदिग्धता   उपसंवीत   आस्तरणवत्   करंडूल   खडेरान   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP