Dictionaries | References
d

depraved

   
Script: Latin

depraved

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   DEPRAVED , p. p.दुष्टः -ष्टा -ष्टं, अन्तर्दुष्टः -ष्टा -ष्टं, विप्रदुष्टः -ष्टा -ष्टं, भ्रष्टः -ष्टा-ष्टं, दुष्टभावः -वा -वं, दुष्टमतिः -तिः -ति, दुराचारः -रा -रं, दुरात्मा -त्मात्म (न्), पापचेताः -ताः -तः (स्), नष्टधीः -धीः -धि, शठः -ठा -ठं, खलः -ला -लं.
ROOTS:
दुष्टष्टाष्टंअन्तर्दुष्टविप्रदुष्टभ्रष्टदुष्टभाववावंदुष्टमतितितिदुराचाररारंदुरात्मात्मात्म(न्)पापचेताता(स्)नष्टधीधीधिशठठाठंखललालं

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP