Dictionaries | References
d

dispirited

   
Script: Latin

dispirited

English WN - IndoWordNet | English  Any |   | 

dispirited

dispirited

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   DISPIRITED , p. p.भग्नोत्साहः -हा -हं, भग्नमनाः -नाः -नः (स्), भग्नसाहसः-सा -सं, विषण्णः -ण्णा -ण्णं, निरुत्साहः -हा -हं, म्लानतेजाः -जाः -जः (स्)or निस्तेजाः, दीनमनस्कः, -स्का -स्कं, दीनचेतनः -ना -नं, खिन्नः -न्ना -न्नं.
ROOTS:
भग्नोत्साहहाहंभग्नमनाना(स्)भग्नसाहससासंविषण्णण्णाण्णंनिरुत्साहम्लानतेजाजानिस्तेजादीनमनस्कस्कास्कंदीनचेतननानंखिन्नन्नान्नं

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP