To FAMISH , v. a.क्षुधया पीड् (c. 10. पीडयति -यितुं) or व्यापद् (c. 10. -पादयति -यितुं) or अवसद् in caus. (-सादयति -यितुं) or कृशीकृ,क्षुधार्त्तं -र्त्तां -र्त्तं कृ.
ROOTS:
क्षुधयापीड्पीडयतियितुंव्यापद्पादयतिअवसद्(सादयतियितुं)कृशीकृक्षुधार्त्तंर्त्तांर्त्तंकृ
To FAMISH , v. n.आहारविरहाद् अवसद् (c. 6. -सीदति -सत्तुं) or क्षिin pass. (क्षीयते) or क्षीणशरीरः -रा -रं भू or कृशाङ्गीभू or व्यापद् (c. 4. -पद्यते).
ROOTS:
आहारविरहाद्अवसद्सीदतिसत्तुंक्षि(क्षीयते)क्षीणशरीररारंभूकृशाङ्गीभूव्यापद्पद्यते