Dictionaries | References
g

gracious

   
Script: Latin

gracious

   कृपाळू
   उमदा

gracious

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   GRACIOUS , a.प्रसन्नः -न्ना -न्नं, सुप्रसन्नः -न्ना -न्नं, अनुग्राही -हिणी -हि (न्),अनुकूलः -ला -लं, आनुग्राहकः -की -कं, प्रसादितः -ता -तं, अनुकम्पी-म्पिनी -म्पि (न्), दपावान् -वती -वत् (त्), दयाशीलः -ला -लं, दयालुः-लुः -लु, कृपावान् &c., सानुकम्पः -म्पा -म्पं, हितः -ता -तं, हितबुद्धिः-द्धिः -द्धि, सानुक्रोशः -शा -शं, कृपालुः -लुः -लु, उपकारी -रिणी -रि(न्), उपकारकः -का -कं, भक्तवत्सलः -ला -लं;
‘be thou gracious,’ प्रसीद.
ROOTS:
प्रसन्नन्नान्नंसुप्रसन्नअनुग्राहीहिणीहि(न्)अनुकूललालंआनुग्राहककीकंप्रसादिततातंअनुकम्पीम्पिनीम्पिदपावान्वतीवत्(त्)दयाशीलदयालुलुलुकृपावान्सानुकम्पम्पाम्पंहितहितबुद्धिद्धिद्धिसानुक्रोशशाशंकृपालुउपकारीरिणीरिउपकारककाभक्तवत्सललंप्रसीद

Related Words

gracious   मेहरवान   सुम्निन्   सुविदत्रिय   सुशेवस्   प्रसन्नात्मन्   प्रसादयितव्य   सम्प्रसन्न   चनोधा   प्रसादनीय   प्रसादवत्   प्रसाद्य   सुम्नायु   चाक्ष्म   अनुग्राहिन्   दीनवत्सल   हृद्विकास   उपवन्   कृपाळू   सप्रसाद   प्रीतिवचस्   सुम्नय   सुम्नाय   सुश्लक्ष्ण   अनुग्राहक   मेहरबान   कृपाक्लिन्न   सम्प्रसद्   प्रमृड   सुमनस्य   सुमृडीक   सुम्नयु   सुषुम्न   अभिक्षम्   चनिष्ठ   कृपालु   भक्तवत्सल   विनयी   शुभग   अभिप्रसद्   चनसित   अभिख्या   कामद   दाश्वस्   सुप्रसन्न   सुम्न   सुषुम्ण   प्रसन्न   उपकारी   मृड्   अभिचक्ष्   राति   मृड   महाप्रसाद   प्रसद्   सुप्रसाद   विध्   नन्द्   प्रसादन   grace   सुमनस्   सुश्रवस्   स्वाहादेवि   सरस   भद्र   भव्य   भुशुण्ड   प्रसाद   सुमुख   भग   सु   दक्ष   शिव   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी      ۔۔۔۔۔۔۔۔   ۔گوڑ سنکرمن      0      00   ૦૦   ୦୦   000   ০০০   ૦૦૦   ୦୦୦   00000   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP