To GROPE , v. a. and n.तमसि or अन्धकारे परामृश् (c. 6. -मृशति-म्रष्टुं) or परिमृश्, तमसि परीक्ष् (c. 1. -ईक्षते -क्षितुं) or अन्विष् (c. 4. -इप्यति, c. 1. -इच्छति -एषितुं) or निरूप् (c. 10. -रूपयति -यितुं), तमःप्रविश्य हस्तेन परीक्ष् or निरूप्, निरूपणार्थं or हस्तपरामर्शार्थं तमःप्रविश् (c. 6. -विशति -वेष्टुं) or तमःप्रवेशं कृ.
ROOTS:
तमसिअन्धकारेपरामृश्मृशतिम्रष्टुंपरिमृश्परीक्ष्ईक्षतेक्षितुंअन्विष्इप्यतिइच्छतिएषितुंनिरूप्रूपयतियितुंतमप्रविश्यहस्तेननिरूपणार्थंहस्तपरामर्शार्थंप्रविश्विशतिवेष्टुंतमप्रवेशंकृ