Dictionaries | References
i

impassable

   
Script: Latin

impassable

English WN - IndoWordNet | English  Any |   | 
 adj  
Wordnet:
asmদুর্লংঘ্য , দুস্তৰ , অলংঘনীয় , অলঙ্ঘনীয় , অলংঘ্য , অলঙ্ঘ্য , অপাৰগম্য , অগম্য , অপাৰ , অনতিক্রম্য , অনতিক্রমনীয়
bdबारनो हायि , बारलांनो हायि
benদুস্তর , দুরতিক্রম , দুরত্যয় , অনতিক্রম্য , অগম , অগম্য , অগমনীয়
gujઅગમ્ય , અપારગમ્ય , અપાર , દુસ્તર , અગમ
hinअपारगम्य , अगम्य , अपार , दुस्तर , दुष्पार्य , अगम
kasناقٲبلہِ حَصوٗل
kokहुंपूंक जायनाशिल्लो
malഅസീമമായ , ചെന്നെത്താന് പറ്റാത്ത
marदुस्तर
nepअपारगम्य , अगम्य , अपार , दुस्तर , दुष्पार्य , अगम
oriଅପାରଗମ୍ୟ , ଅଗମ୍ୟ , ଅପାର , ଦୁସ୍ତର
panਅਪਾਰ , ਅਗੰਮ
sanअपारम्
urdناقابل عبور

impassable

   दुर्गम
   दुस्तर

impassable

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Impassable,a.अगम्य, अलंघ्य, दुस्तर, दु- -र्गम, दुस्तार्य, गहन, संबाध, संकट.
ROOTS:
अगम्यअलंघ्यदुस्तरदुर्गमदुस्तार्यगहनसंबाधसंकट

impassable

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   IMPASSABLE , a.अतरणीयः -या -यं, अतार्य्यः -र्य्या -र्य्यं, दुस्तरः -रा -रं,दुस्तार्य्यः -र्य्या -र्य्यं, सुदुस्तरः -रा -रं, दुरुत्तरः -रा -रं, दुर्गः -र्गा -र्गं,दुर्गमः -मा -मं, अगम्यः -म्या -म्यं, अगमनीयः -या -यं, दुरत्ययः -या -यं,गहनः -ना -नं, सङ्कटः -टा -टं, सम्नाधः -धा -धं, गत्यूनः -ना -नं.
ROOTS:
अतरणीययायंअतार्य्यर्य्यार्य्यंदुस्तररारंदुस्तार्य्यसुदुस्तरदुरुत्तरदुर्गर्गार्गंदुर्गममामंअगम्यम्याम्यंअगमनीयदुरत्ययगहननानंसङ्कटटाटंसम्नाधधाधंगत्यून

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP