Dictionaries | References
l

lightness

   
Script: Latin

lightness

English WN - IndoWordNet | English  Any |   | 
 noun  
Wordnet:
kasشوق , زوق , جوش , وَلوَلہٕ , لوٚت , ہوا ہِیوٗ , تیز
malഉത്സാഹം , ഉല്ലാസം , ആഹ്ലാദം , സന്തോഷം , ഭാരകുറവ് , ചുറുചുറുക്കു
urdامنگ , ترنگ , جوش , ہلکاپن , مستعدی , تیزی , پھرتی , چستی

lightness

परिभाषा  | English  Marathi |   | 
  स्त्री. प्रकाशता

lightness

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   LIGHTNESS , s.
(Want of weight) लघुता -त्वं, लाघवं, लघिमाm.(न्),अगुरुता, गौरवहीनता, भारलघुता, भारहीनता, अल्पभारत्वं, भाराभावः,सुवाह्यता, भारराहित्यं. —
(Easiness) सुखत्वं, अनायासः, निरायासत्वं,सुकरत्वं, सुसाध्यता, लघुता, सुगमत्वं, अकष्टत्वं, अकाठिन्यं. — (state of being easy to be borne) लघुता, सुसह्यता, सुसहनीयता. —
(Nim- bleness) शरीरलघुता, लघुशरीरत्वं, लघुगतित्वं, द्रुतत्वं. —
(Levity) चञ्चलत्वं, चाञ्चल्यं, चपलता, चापल्यं, लोलता, लौल्यं, अस्थिरता,अस्थैर्य्यं, अनवस्थितिःf., अगुरुता, अगौरवं. —
(Trivialness) लघुता,लाघवं, लघ्वर्थता, अल्पप्रभावत्वं, तुच्छता;
‘lightness of hand,’ हस्त-लाघवं, हस्तचापल्यं.
ROOTS:
लघुतात्वंलाघवंलघिमा(न्)अगुरुतागौरवहीनताभारलघुताभारहीनताअल्पभारत्वंभाराभावसुवाह्यताभारराहित्यंसुखत्वंअनायासनिरायासत्वंसुकरत्वंसुसाध्यतासुगमत्वंअकष्टत्वंअकाठिन्यंसुसह्यतासुसहनीयताशरीरलघुतालघुशरीरत्वंलघुगतित्वंद्रुतत्वंचञ्चलत्वंचाञ्चल्यंचपलताचापल्यंलोलतालौल्यंअस्थिरताअस्थैर्य्यंअनवस्थितिअगौरवंलघ्वर्थताअल्पप्रभावत्वंतुच्छताहस्तहस्तचापल्यं

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP