Dictionaries | References
w

watery

   
Script: Latin

watery

English WN - IndoWordNet | English  Any |   | 
 adj  
Wordnet:
asmজলযুক্ত , সজল , পাতল , পাতলা
bdदै गोनां , दैस्रां , दैब्रां , दैलाव
benতরল , পাতলা
gujપાતળું
hinसजल , पतला
kasٲبی , آبہٕ دار , آبہٕ بوٚرُت , توٚن , آب ہیو
kokउदकाळ , उदकाचें , पातळ
marपातळ
nepसजल , पातलो
oriଜଳପୂର୍ଣ୍ଣ , ପତଳା
panਸਜਲ , ਪਤਲਾ
sanअपवत् , जाल , साम्भस्
telసజలమైన , నీటియుక్తమైన , నీటితోనిండిన , ఉదకసహితమైన , పలుచని
urdجل تھل , پتلا

watery

   जलमय
   जलरुप
   पाणावलेला
   पाणचट
   पर्जन्यसूचक

watery

भूगोल  | English  Marathi |   | 
   जलमय
   जलरुप
   पाणावलेला

watery

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   WATERY , a.
(Pertaining to water) जलसम्बन्धी &c., औदकः -की-कं, आप्यः -प्या -प्यं, जलसः -सा -सं, उदकलः -ला -लं. — (Con- sisting of it) जलमयः -यी -यं, जलरूपः -पा -पं, अम्मयः &c. —
(Abounding with it) जलाढ्यः -ढ्या -ढ्यं, सजलः &c., जलप्रायः -या-यं, अम्बुमान् -मती -मत् (त्), बहूदकः -का -कं, बहुजलः -ला -लं, ससलिलः&c., साम्भाः &c., see MARSHY;
‘watery wave,’ जलोर्म्मिःm.
ROOTS:
जलसम्बन्धीऔदककीकंआप्यप्याप्यंजलससासंउदकललालंजलमययीयंजलरूपपापंअम्मयजलाढ्यढ्याढ्यंसजलजलप्राययाअम्बुमान्मतीमत्(त्)बहूदककाबहुजलससलिलसाम्भाजलोर्म्मि

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP