अक्षिणि वर्तमानः श्वेतः भागः यस्योपरि कृष्णसारः अस्ति।
Ex. नेत्रे गतेन रासायनिकेपदार्थेन अक्षिगोलः श्वयति।
MERO COMPONENT OBJECT:
तारकम्
ONTOLOGY:
भाग (Part of) ➜ संज्ञा (Noun)
Wordnet:
benচোখের সাদা অংশ
gujડોળો
hinडेला
kanಕಣ್ಣು ಗುಡ್ಡೆ
kasگوٗلۍ , أچھ
kokबुबूळ
malകണ്ണിലെ വെള്ള
marस्वच्छमंडल
oriଆଖିଡ଼ୋଳା
tamகருவிழி
telకనుగుడ్డు
urdڈیلا , کویا , کوآ